Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्रांशुप्राकारा prāṁśuprākārā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्रांशुप्राकारा prāṁśuprākārā
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराः prāṁśuprākārāḥ
Vocativo प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराः prāṁśuprākārāḥ
Acusativo प्रांशुप्राकाराम् prāṁśuprākārām
प्रांशुप्राकारे prāṁśuprākāre
प्रांशुप्राकाराः prāṁśuprākārāḥ
Instrumental प्रांशुप्राकारया prāṁśuprākārayā
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकाराभिः prāṁśuprākārābhiḥ
Dativo प्रांशुप्राकारायै prāṁśuprākārāyai
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकाराभ्यः prāṁśuprākārābhyaḥ
Ablativo प्रांशुप्राकारायाः prāṁśuprākārāyāḥ
प्रांशुप्राकाराभ्याम् prāṁśuprākārābhyām
प्रांशुप्राकाराभ्यः prāṁśuprākārābhyaḥ
Genitivo प्रांशुप्राकारायाः prāṁśuprākārāyāḥ
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकाराणाम् prāṁśuprākārāṇām
Locativo प्रांशुप्राकारायाम् prāṁśuprākārāyām
प्रांशुप्राकारयोः prāṁśuprākārayoḥ
प्रांशुप्राकारासु prāṁśuprākārāsu