Sanskrit tools

Sanskrit declension


Declension of प्राकृतच्छन्दःसूत्र prākṛtacchandaḥsūtra, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राकृतच्छन्दःसूत्रम् prākṛtacchandaḥsūtram
प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्राणि prākṛtacchandaḥsūtrāṇi
Vocative प्राकृतच्छन्दःसूत्र prākṛtacchandaḥsūtra
प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्राणि prākṛtacchandaḥsūtrāṇi
Accusative प्राकृतच्छन्दःसूत्रम् prākṛtacchandaḥsūtram
प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्राणि prākṛtacchandaḥsūtrāṇi
Instrumental प्राकृतच्छन्दःसूत्रेण prākṛtacchandaḥsūtreṇa
प्राकृतच्छन्दःसूत्राभ्याम् prākṛtacchandaḥsūtrābhyām
प्राकृतच्छन्दःसूत्रैः prākṛtacchandaḥsūtraiḥ
Dative प्राकृतच्छन्दःसूत्राय prākṛtacchandaḥsūtrāya
प्राकृतच्छन्दःसूत्राभ्याम् prākṛtacchandaḥsūtrābhyām
प्राकृतच्छन्दःसूत्रेभ्यः prākṛtacchandaḥsūtrebhyaḥ
Ablative प्राकृतच्छन्दःसूत्रात् prākṛtacchandaḥsūtrāt
प्राकृतच्छन्दःसूत्राभ्याम् prākṛtacchandaḥsūtrābhyām
प्राकृतच्छन्दःसूत्रेभ्यः prākṛtacchandaḥsūtrebhyaḥ
Genitive प्राकृतच्छन्दःसूत्रस्य prākṛtacchandaḥsūtrasya
प्राकृतच्छन्दःसूत्रयोः prākṛtacchandaḥsūtrayoḥ
प्राकृतच्छन्दःसूत्राणाम् prākṛtacchandaḥsūtrāṇām
Locative प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्रयोः prākṛtacchandaḥsūtrayoḥ
प्राकृतच्छन्दःसूत्रेषु prākṛtacchandaḥsūtreṣu