| Singular | Dual | Plural |
Nominativo |
प्राकृतच्छन्दःसूत्रम्
prākṛtacchandaḥsūtram
|
प्राकृतच्छन्दःसूत्रे
prākṛtacchandaḥsūtre
|
प्राकृतच्छन्दःसूत्राणि
prākṛtacchandaḥsūtrāṇi
|
Vocativo |
प्राकृतच्छन्दःसूत्र
prākṛtacchandaḥsūtra
|
प्राकृतच्छन्दःसूत्रे
prākṛtacchandaḥsūtre
|
प्राकृतच्छन्दःसूत्राणि
prākṛtacchandaḥsūtrāṇi
|
Acusativo |
प्राकृतच्छन्दःसूत्रम्
prākṛtacchandaḥsūtram
|
प्राकृतच्छन्दःसूत्रे
prākṛtacchandaḥsūtre
|
प्राकृतच्छन्दःसूत्राणि
prākṛtacchandaḥsūtrāṇi
|
Instrumental |
प्राकृतच्छन्दःसूत्रेण
prākṛtacchandaḥsūtreṇa
|
प्राकृतच्छन्दःसूत्राभ्याम्
prākṛtacchandaḥsūtrābhyām
|
प्राकृतच्छन्दःसूत्रैः
prākṛtacchandaḥsūtraiḥ
|
Dativo |
प्राकृतच्छन्दःसूत्राय
prākṛtacchandaḥsūtrāya
|
प्राकृतच्छन्दःसूत्राभ्याम्
prākṛtacchandaḥsūtrābhyām
|
प्राकृतच्छन्दःसूत्रेभ्यः
prākṛtacchandaḥsūtrebhyaḥ
|
Ablativo |
प्राकृतच्छन्दःसूत्रात्
prākṛtacchandaḥsūtrāt
|
प्राकृतच्छन्दःसूत्राभ्याम्
prākṛtacchandaḥsūtrābhyām
|
प्राकृतच्छन्दःसूत्रेभ्यः
prākṛtacchandaḥsūtrebhyaḥ
|
Genitivo |
प्राकृतच्छन्दःसूत्रस्य
prākṛtacchandaḥsūtrasya
|
प्राकृतच्छन्दःसूत्रयोः
prākṛtacchandaḥsūtrayoḥ
|
प्राकृतच्छन्दःसूत्राणाम्
prākṛtacchandaḥsūtrāṇām
|
Locativo |
प्राकृतच्छन्दःसूत्रे
prākṛtacchandaḥsūtre
|
प्राकृतच्छन्दःसूत्रयोः
prākṛtacchandaḥsūtrayoḥ
|
प्राकृतच्छन्दःसूत्रेषु
prākṛtacchandaḥsūtreṣu
|