Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राकृतच्छन्दःसूत्र prākṛtacchandaḥsūtra, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राकृतच्छन्दःसूत्रम् prākṛtacchandaḥsūtram
प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्राणि prākṛtacchandaḥsūtrāṇi
Vocativo प्राकृतच्छन्दःसूत्र prākṛtacchandaḥsūtra
प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्राणि prākṛtacchandaḥsūtrāṇi
Acusativo प्राकृतच्छन्दःसूत्रम् prākṛtacchandaḥsūtram
प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्राणि prākṛtacchandaḥsūtrāṇi
Instrumental प्राकृतच्छन्दःसूत्रेण prākṛtacchandaḥsūtreṇa
प्राकृतच्छन्दःसूत्राभ्याम् prākṛtacchandaḥsūtrābhyām
प्राकृतच्छन्दःसूत्रैः prākṛtacchandaḥsūtraiḥ
Dativo प्राकृतच्छन्दःसूत्राय prākṛtacchandaḥsūtrāya
प्राकृतच्छन्दःसूत्राभ्याम् prākṛtacchandaḥsūtrābhyām
प्राकृतच्छन्दःसूत्रेभ्यः prākṛtacchandaḥsūtrebhyaḥ
Ablativo प्राकृतच्छन्दःसूत्रात् prākṛtacchandaḥsūtrāt
प्राकृतच्छन्दःसूत्राभ्याम् prākṛtacchandaḥsūtrābhyām
प्राकृतच्छन्दःसूत्रेभ्यः prākṛtacchandaḥsūtrebhyaḥ
Genitivo प्राकृतच्छन्दःसूत्रस्य prākṛtacchandaḥsūtrasya
प्राकृतच्छन्दःसूत्रयोः prākṛtacchandaḥsūtrayoḥ
प्राकृतच्छन्दःसूत्राणाम् prākṛtacchandaḥsūtrāṇām
Locativo प्राकृतच्छन्दःसूत्रे prākṛtacchandaḥsūtre
प्राकृतच्छन्दःसूत्रयोः prākṛtacchandaḥsūtrayoḥ
प्राकृतच्छन्दःसूत्रेषु prākṛtacchandaḥsūtreṣu