Sanskrit tools

Sanskrit declension


Declension of प्राकृताष्टाध्यायी prākṛtāṣṭādhyāyī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राकृताष्टाध्यायी prākṛtāṣṭādhyāyī
प्राकृताष्टाध्याय्यौ prākṛtāṣṭādhyāyyau
प्राकृताष्टाध्याय्यः prākṛtāṣṭādhyāyyaḥ
Vocative प्राकृताष्टाध्यायि prākṛtāṣṭādhyāyi
प्राकृताष्टाध्याय्यौ prākṛtāṣṭādhyāyyau
प्राकृताष्टाध्याय्यः prākṛtāṣṭādhyāyyaḥ
Accusative प्राकृताष्टाध्यायीम् prākṛtāṣṭādhyāyīm
प्राकृताष्टाध्याय्यौ prākṛtāṣṭādhyāyyau
प्राकृताष्टाध्यायीः prākṛtāṣṭādhyāyīḥ
Instrumental प्राकृताष्टाध्याय्या prākṛtāṣṭādhyāyyā
प्राकृताष्टाध्यायीभ्याम् prākṛtāṣṭādhyāyībhyām
प्राकृताष्टाध्यायीभिः prākṛtāṣṭādhyāyībhiḥ
Dative प्राकृताष्टाध्याय्यै prākṛtāṣṭādhyāyyai
प्राकृताष्टाध्यायीभ्याम् prākṛtāṣṭādhyāyībhyām
प्राकृताष्टाध्यायीभ्यः prākṛtāṣṭādhyāyībhyaḥ
Ablative प्राकृताष्टाध्याय्याः prākṛtāṣṭādhyāyyāḥ
प्राकृताष्टाध्यायीभ्याम् prākṛtāṣṭādhyāyībhyām
प्राकृताष्टाध्यायीभ्यः prākṛtāṣṭādhyāyībhyaḥ
Genitive प्राकृताष्टाध्याय्याः prākṛtāṣṭādhyāyyāḥ
प्राकृताष्टाध्याय्योः prākṛtāṣṭādhyāyyoḥ
प्राकृताष्टाध्यायीनाम् prākṛtāṣṭādhyāyīnām
Locative प्राकृताष्टाध्याय्याम् prākṛtāṣṭādhyāyyām
प्राकृताष्टाध्याय्योः prākṛtāṣṭādhyāyyoḥ
प्राकृताष्टाध्यायीषु prākṛtāṣṭādhyāyīṣu