| Singular | Dual | Plural |
Nominativo |
प्राकृताष्टाध्यायी
prākṛtāṣṭādhyāyī
|
प्राकृताष्टाध्याय्यौ
prākṛtāṣṭādhyāyyau
|
प्राकृताष्टाध्याय्यः
prākṛtāṣṭādhyāyyaḥ
|
Vocativo |
प्राकृताष्टाध्यायि
prākṛtāṣṭādhyāyi
|
प्राकृताष्टाध्याय्यौ
prākṛtāṣṭādhyāyyau
|
प्राकृताष्टाध्याय्यः
prākṛtāṣṭādhyāyyaḥ
|
Acusativo |
प्राकृताष्टाध्यायीम्
prākṛtāṣṭādhyāyīm
|
प्राकृताष्टाध्याय्यौ
prākṛtāṣṭādhyāyyau
|
प्राकृताष्टाध्यायीः
prākṛtāṣṭādhyāyīḥ
|
Instrumental |
प्राकृताष्टाध्याय्या
prākṛtāṣṭādhyāyyā
|
प्राकृताष्टाध्यायीभ्याम्
prākṛtāṣṭādhyāyībhyām
|
प्राकृताष्टाध्यायीभिः
prākṛtāṣṭādhyāyībhiḥ
|
Dativo |
प्राकृताष्टाध्याय्यै
prākṛtāṣṭādhyāyyai
|
प्राकृताष्टाध्यायीभ्याम्
prākṛtāṣṭādhyāyībhyām
|
प्राकृताष्टाध्यायीभ्यः
prākṛtāṣṭādhyāyībhyaḥ
|
Ablativo |
प्राकृताष्टाध्याय्याः
prākṛtāṣṭādhyāyyāḥ
|
प्राकृताष्टाध्यायीभ्याम्
prākṛtāṣṭādhyāyībhyām
|
प्राकृताष्टाध्यायीभ्यः
prākṛtāṣṭādhyāyībhyaḥ
|
Genitivo |
प्राकृताष्टाध्याय्याः
prākṛtāṣṭādhyāyyāḥ
|
प्राकृताष्टाध्याय्योः
prākṛtāṣṭādhyāyyoḥ
|
प्राकृताष्टाध्यायीनाम्
prākṛtāṣṭādhyāyīnām
|
Locativo |
प्राकृताष्टाध्याय्याम्
prākṛtāṣṭādhyāyyām
|
प्राकृताष्टाध्याय्योः
prākṛtāṣṭādhyāyyoḥ
|
प्राकृताष्टाध्यायीषु
prākṛtāṣṭādhyāyīṣu
|