| Singular | Dual | Plural |
Nominative |
प्राघूर्णकः
prāghūrṇakaḥ
|
प्राघूर्णकौ
prāghūrṇakau
|
प्राघूर्णकाः
prāghūrṇakāḥ
|
Vocative |
प्राघूर्णक
prāghūrṇaka
|
प्राघूर्णकौ
prāghūrṇakau
|
प्राघूर्णकाः
prāghūrṇakāḥ
|
Accusative |
प्राघूर्णकम्
prāghūrṇakam
|
प्राघूर्णकौ
prāghūrṇakau
|
प्राघूर्णकान्
prāghūrṇakān
|
Instrumental |
प्राघूर्णकेन
prāghūrṇakena
|
प्राघूर्णकाभ्याम्
prāghūrṇakābhyām
|
प्राघूर्णकैः
prāghūrṇakaiḥ
|
Dative |
प्राघूर्णकाय
prāghūrṇakāya
|
प्राघूर्णकाभ्याम्
prāghūrṇakābhyām
|
प्राघूर्णकेभ्यः
prāghūrṇakebhyaḥ
|
Ablative |
प्राघूर्णकात्
prāghūrṇakāt
|
प्राघूर्णकाभ्याम्
prāghūrṇakābhyām
|
प्राघूर्णकेभ्यः
prāghūrṇakebhyaḥ
|
Genitive |
प्राघूर्णकस्य
prāghūrṇakasya
|
प्राघूर्णकयोः
prāghūrṇakayoḥ
|
प्राघूर्णकानाम्
prāghūrṇakānām
|
Locative |
प्राघूर्णके
prāghūrṇake
|
प्राघूर्णकयोः
prāghūrṇakayoḥ
|
प्राघूर्णकेषु
prāghūrṇakeṣu
|