Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राघूर्णक prāghūrṇaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राघूर्णकः prāghūrṇakaḥ
प्राघूर्णकौ prāghūrṇakau
प्राघूर्णकाः prāghūrṇakāḥ
Vocativo प्राघूर्णक prāghūrṇaka
प्राघूर्णकौ prāghūrṇakau
प्राघूर्णकाः prāghūrṇakāḥ
Acusativo प्राघूर्णकम् prāghūrṇakam
प्राघूर्णकौ prāghūrṇakau
प्राघूर्णकान् prāghūrṇakān
Instrumental प्राघूर्णकेन prāghūrṇakena
प्राघूर्णकाभ्याम् prāghūrṇakābhyām
प्राघूर्णकैः prāghūrṇakaiḥ
Dativo प्राघूर्णकाय prāghūrṇakāya
प्राघूर्णकाभ्याम् prāghūrṇakābhyām
प्राघूर्णकेभ्यः prāghūrṇakebhyaḥ
Ablativo प्राघूर्णकात् prāghūrṇakāt
प्राघूर्णकाभ्याम् prāghūrṇakābhyām
प्राघूर्णकेभ्यः prāghūrṇakebhyaḥ
Genitivo प्राघूर्णकस्य prāghūrṇakasya
प्राघूर्णकयोः prāghūrṇakayoḥ
प्राघूर्णकानाम् prāghūrṇakānām
Locativo प्राघूर्णके prāghūrṇake
प्राघूर्णकयोः prāghūrṇakayoḥ
प्राघूर्णकेषु prāghūrṇakeṣu