| Singular | Dual | Plural |
Nominativo |
प्राघूर्णकः
prāghūrṇakaḥ
|
प्राघूर्णकौ
prāghūrṇakau
|
प्राघूर्णकाः
prāghūrṇakāḥ
|
Vocativo |
प्राघूर्णक
prāghūrṇaka
|
प्राघूर्णकौ
prāghūrṇakau
|
प्राघूर्णकाः
prāghūrṇakāḥ
|
Acusativo |
प्राघूर्णकम्
prāghūrṇakam
|
प्राघूर्णकौ
prāghūrṇakau
|
प्राघूर्णकान्
prāghūrṇakān
|
Instrumental |
प्राघूर्णकेन
prāghūrṇakena
|
प्राघूर्णकाभ्याम्
prāghūrṇakābhyām
|
प्राघूर्णकैः
prāghūrṇakaiḥ
|
Dativo |
प्राघूर्णकाय
prāghūrṇakāya
|
प्राघूर्णकाभ्याम्
prāghūrṇakābhyām
|
प्राघूर्णकेभ्यः
prāghūrṇakebhyaḥ
|
Ablativo |
प्राघूर्णकात्
prāghūrṇakāt
|
प्राघूर्णकाभ्याम्
prāghūrṇakābhyām
|
प्राघूर्णकेभ्यः
prāghūrṇakebhyaḥ
|
Genitivo |
प्राघूर्णकस्य
prāghūrṇakasya
|
प्राघूर्णकयोः
prāghūrṇakayoḥ
|
प्राघूर्णकानाम्
prāghūrṇakānām
|
Locativo |
प्राघूर्णके
prāghūrṇake
|
प्राघूर्णकयोः
prāghūrṇakayoḥ
|
प्राघूर्णकेषु
prāghūrṇakeṣu
|