Singular | Dual | Plural | |
Nominative |
प्राचारा
prācārā |
प्राचारे
prācāre |
प्राचाराः
prācārāḥ |
Vocative |
प्राचारे
prācāre |
प्राचारे
prācāre |
प्राचाराः
prācārāḥ |
Accusative |
प्राचाराम्
prācārām |
प्राचारे
prācāre |
प्राचाराः
prācārāḥ |
Instrumental |
प्राचारया
prācārayā |
प्राचाराभ्याम्
prācārābhyām |
प्राचाराभिः
prācārābhiḥ |
Dative |
प्राचारायै
prācārāyai |
प्राचाराभ्याम्
prācārābhyām |
प्राचाराभ्यः
prācārābhyaḥ |
Ablative |
प्राचारायाः
prācārāyāḥ |
प्राचाराभ्याम्
prācārābhyām |
प्राचाराभ्यः
prācārābhyaḥ |
Genitive |
प्राचारायाः
prācārāyāḥ |
प्राचारयोः
prācārayoḥ |
प्राचाराणाम्
prācārāṇām |
Locative |
प्राचारायाम्
prācārāyām |
प्राचारयोः
prācārayoḥ |
प्राचारासु
prācārāsu |