Singular | Dual | Plural | |
Nominativo |
प्राचारा
prācārā |
प्राचारे
prācāre |
प्राचाराः
prācārāḥ |
Vocativo |
प्राचारे
prācāre |
प्राचारे
prācāre |
प्राचाराः
prācārāḥ |
Acusativo |
प्राचाराम्
prācārām |
प्राचारे
prācāre |
प्राचाराः
prācārāḥ |
Instrumental |
प्राचारया
prācārayā |
प्राचाराभ्याम्
prācārābhyām |
प्राचाराभिः
prācārābhiḥ |
Dativo |
प्राचारायै
prācārāyai |
प्राचाराभ्याम्
prācārābhyām |
प्राचाराभ्यः
prācārābhyaḥ |
Ablativo |
प्राचारायाः
prācārāyāḥ |
प्राचाराभ्याम्
prācārābhyām |
प्राचाराभ्यः
prācārābhyaḥ |
Genitivo |
प्राचारायाः
prācārāyāḥ |
प्राचारयोः
prācārayoḥ |
प्राचाराणाम्
prācārāṇām |
Locativo |
प्राचारायाम्
prācārāyām |
प्राचारयोः
prācārayoḥ |
प्राचारासु
prācārāsu |