| Singular | Dual | Plural |
| Nominativo |
प्राचारा
prācārā
|
प्राचारे
prācāre
|
प्राचाराः
prācārāḥ
|
| Vocativo |
प्राचारे
prācāre
|
प्राचारे
prācāre
|
प्राचाराः
prācārāḥ
|
| Acusativo |
प्राचाराम्
prācārām
|
प्राचारे
prācāre
|
प्राचाराः
prācārāḥ
|
| Instrumental |
प्राचारया
prācārayā
|
प्राचाराभ्याम्
prācārābhyām
|
प्राचाराभिः
prācārābhiḥ
|
| Dativo |
प्राचारायै
prācārāyai
|
प्राचाराभ्याम्
prācārābhyām
|
प्राचाराभ्यः
prācārābhyaḥ
|
| Ablativo |
प्राचारायाः
prācārāyāḥ
|
प्राचाराभ्याम्
prācārābhyām
|
प्राचाराभ्यः
prācārābhyaḥ
|
| Genitivo |
प्राचारायाः
prācārāyāḥ
|
प्राचारयोः
prācārayoḥ
|
प्राचाराणाम्
prācārāṇām
|
| Locativo |
प्राचारायाम्
prācārāyām
|
प्राचारयोः
prācārayoḥ
|
प्राचारासु
prācārāsu
|