Sanskrit tools

Sanskrit declension


Declension of प्राजन prājana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजनः prājanaḥ
प्राजनौ prājanau
प्राजनाः prājanāḥ
Vocative प्राजन prājana
प्राजनौ prājanau
प्राजनाः prājanāḥ
Accusative प्राजनम् prājanam
प्राजनौ prājanau
प्राजनान् prājanān
Instrumental प्राजनेन prājanena
प्राजनाभ्याम् prājanābhyām
प्राजनैः prājanaiḥ
Dative प्राजनाय prājanāya
प्राजनाभ्याम् prājanābhyām
प्राजनेभ्यः prājanebhyaḥ
Ablative प्राजनात् prājanāt
प्राजनाभ्याम् prājanābhyām
प्राजनेभ्यः prājanebhyaḥ
Genitive प्राजनस्य prājanasya
प्राजनयोः prājanayoḥ
प्राजनानाम् prājanānām
Locative प्राजने prājane
प्राजनयोः prājanayoḥ
प्राजनेषु prājaneṣu