| Singular | Dual | Plural | |
| Nominativo |
प्राजनः
prājanaḥ |
प्राजनौ
prājanau |
प्राजनाः
prājanāḥ |
| Vocativo |
प्राजन
prājana |
प्राजनौ
prājanau |
प्राजनाः
prājanāḥ |
| Acusativo |
प्राजनम्
prājanam |
प्राजनौ
prājanau |
प्राजनान्
prājanān |
| Instrumental |
प्राजनेन
prājanena |
प्राजनाभ्याम्
prājanābhyām |
प्राजनैः
prājanaiḥ |
| Dativo |
प्राजनाय
prājanāya |
प्राजनाभ्याम्
prājanābhyām |
प्राजनेभ्यः
prājanebhyaḥ |
| Ablativo |
प्राजनात्
prājanāt |
प्राजनाभ्याम्
prājanābhyām |
प्राजनेभ्यः
prājanebhyaḥ |
| Genitivo |
प्राजनस्य
prājanasya |
प्राजनयोः
prājanayoḥ |
प्राजनानाम्
prājanānām |
| Locativo |
प्राजने
prājane |
प्राजनयोः
prājanayoḥ |
प्राजनेषु
prājaneṣu |