Singular | Dual | Plural | |
Nominativo |
प्राजनः
prājanaḥ |
प्राजनौ
prājanau |
प्राजनाः
prājanāḥ |
Vocativo |
प्राजन
prājana |
प्राजनौ
prājanau |
प्राजनाः
prājanāḥ |
Acusativo |
प्राजनम्
prājanam |
प्राजनौ
prājanau |
प्राजनान्
prājanān |
Instrumental |
प्राजनेन
prājanena |
प्राजनाभ्याम्
prājanābhyām |
प्राजनैः
prājanaiḥ |
Dativo |
प्राजनाय
prājanāya |
प्राजनाभ्याम्
prājanābhyām |
प्राजनेभ्यः
prājanebhyaḥ |
Ablativo |
प्राजनात्
prājanāt |
प्राजनाभ्याम्
prājanābhyām |
प्राजनेभ्यः
prājanebhyaḥ |
Genitivo |
प्राजनस्य
prājanasya |
प्राजनयोः
prājanayoḥ |
प्राजनानाम्
prājanānām |
Locativo |
प्राजने
prājane |
प्राजनयोः
prājanayoḥ |
प्राजनेषु
prājaneṣu |