| Singular | Dual | Plural |
Nominative |
प्राजिमठिका
prājimaṭhikā
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
Vocative |
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
Accusative |
प्राजिमठिकाम्
prājimaṭhikām
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
Instrumental |
प्राजिमठिकया
prājimaṭhikayā
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभिः
prājimaṭhikābhiḥ
|
Dative |
प्राजिमठिकायै
prājimaṭhikāyai
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभ्यः
prājimaṭhikābhyaḥ
|
Ablative |
प्राजिमठिकायाः
prājimaṭhikāyāḥ
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभ्यः
prājimaṭhikābhyaḥ
|
Genitive |
प्राजिमठिकायाः
prājimaṭhikāyāḥ
|
प्राजिमठिकयोः
prājimaṭhikayoḥ
|
प्राजिमठिकानाम्
prājimaṭhikānām
|
Locative |
प्राजिमठिकायाम्
prājimaṭhikāyām
|
प्राजिमठिकयोः
prājimaṭhikayoḥ
|
प्राजिमठिकासु
prājimaṭhikāsu
|