Sanskrit tools

Sanskrit declension


Declension of प्राजिमठिका prājimaṭhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राजिमठिका prājimaṭhikā
प्राजिमठिके prājimaṭhike
प्राजिमठिकाः prājimaṭhikāḥ
Vocative प्राजिमठिके prājimaṭhike
प्राजिमठिके prājimaṭhike
प्राजिमठिकाः prājimaṭhikāḥ
Accusative प्राजिमठिकाम् prājimaṭhikām
प्राजिमठिके prājimaṭhike
प्राजिमठिकाः prājimaṭhikāḥ
Instrumental प्राजिमठिकया prājimaṭhikayā
प्राजिमठिकाभ्याम् prājimaṭhikābhyām
प्राजिमठिकाभिः prājimaṭhikābhiḥ
Dative प्राजिमठिकायै prājimaṭhikāyai
प्राजिमठिकाभ्याम् prājimaṭhikābhyām
प्राजिमठिकाभ्यः prājimaṭhikābhyaḥ
Ablative प्राजिमठिकायाः prājimaṭhikāyāḥ
प्राजिमठिकाभ्याम् prājimaṭhikābhyām
प्राजिमठिकाभ्यः prājimaṭhikābhyaḥ
Genitive प्राजिमठिकायाः prājimaṭhikāyāḥ
प्राजिमठिकयोः prājimaṭhikayoḥ
प्राजिमठिकानाम् prājimaṭhikānām
Locative प्राजिमठिकायाम् prājimaṭhikāyām
प्राजिमठिकयोः prājimaṭhikayoḥ
प्राजिमठिकासु prājimaṭhikāsu