Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राजिमठिका prājimaṭhikā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राजिमठिका prājimaṭhikā
प्राजिमठिके prājimaṭhike
प्राजिमठिकाः prājimaṭhikāḥ
Vocativo प्राजिमठिके prājimaṭhike
प्राजिमठिके prājimaṭhike
प्राजिमठिकाः prājimaṭhikāḥ
Acusativo प्राजिमठिकाम् prājimaṭhikām
प्राजिमठिके prājimaṭhike
प्राजिमठिकाः prājimaṭhikāḥ
Instrumental प्राजिमठिकया prājimaṭhikayā
प्राजिमठिकाभ्याम् prājimaṭhikābhyām
प्राजिमठिकाभिः prājimaṭhikābhiḥ
Dativo प्राजिमठिकायै prājimaṭhikāyai
प्राजिमठिकाभ्याम् prājimaṭhikābhyām
प्राजिमठिकाभ्यः prājimaṭhikābhyaḥ
Ablativo प्राजिमठिकायाः prājimaṭhikāyāḥ
प्राजिमठिकाभ्याम् prājimaṭhikābhyām
प्राजिमठिकाभ्यः prājimaṭhikābhyaḥ
Genitivo प्राजिमठिकायाः prājimaṭhikāyāḥ
प्राजिमठिकयोः prājimaṭhikayoḥ
प्राजिमठिकानाम् prājimaṭhikānām
Locativo प्राजिमठिकायाम् prājimaṭhikāyām
प्राजिमठिकयोः prājimaṭhikayoḥ
प्राजिमठिकासु prājimaṭhikāsu