| Singular | Dual | Plural |
| Nominativo |
प्राजिमठिका
prājimaṭhikā
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
| Vocativo |
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
| Acusativo |
प्राजिमठिकाम्
prājimaṭhikām
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
| Instrumental |
प्राजिमठिकया
prājimaṭhikayā
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभिः
prājimaṭhikābhiḥ
|
| Dativo |
प्राजिमठिकायै
prājimaṭhikāyai
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभ्यः
prājimaṭhikābhyaḥ
|
| Ablativo |
प्राजिमठिकायाः
prājimaṭhikāyāḥ
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभ्यः
prājimaṭhikābhyaḥ
|
| Genitivo |
प्राजिमठिकायाः
prājimaṭhikāyāḥ
|
प्राजिमठिकयोः
prājimaṭhikayoḥ
|
प्राजिमठिकानाम्
prājimaṭhikānām
|
| Locativo |
प्राजिमठिकायाम्
prājimaṭhikāyām
|
प्राजिमठिकयोः
prājimaṭhikayoḥ
|
प्राजिमठिकासु
prājimaṭhikāsu
|