| Singular | Dual | Plural |
Nominativo |
प्राजिमठिका
prājimaṭhikā
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
Vocativo |
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
Acusativo |
प्राजिमठिकाम्
prājimaṭhikām
|
प्राजिमठिके
prājimaṭhike
|
प्राजिमठिकाः
prājimaṭhikāḥ
|
Instrumental |
प्राजिमठिकया
prājimaṭhikayā
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभिः
prājimaṭhikābhiḥ
|
Dativo |
प्राजिमठिकायै
prājimaṭhikāyai
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभ्यः
prājimaṭhikābhyaḥ
|
Ablativo |
प्राजिमठिकायाः
prājimaṭhikāyāḥ
|
प्राजिमठिकाभ्याम्
prājimaṭhikābhyām
|
प्राजिमठिकाभ्यः
prājimaṭhikābhyaḥ
|
Genitivo |
प्राजिमठिकायाः
prājimaṭhikāyāḥ
|
प्राजिमठिकयोः
prājimaṭhikayoḥ
|
प्राजिमठिकानाम्
prājimaṭhikānām
|
Locativo |
प्राजिमठिकायाम्
prājimaṭhikāyām
|
प्राजिमठिकयोः
prājimaṭhikayoḥ
|
प्राजिमठिकासु
prājimaṭhikāsu
|