Sanskrit tools

Sanskrit declension


Declension of प्राजापती prājāpatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राजापती prājāpatī
प्राजापत्यौ prājāpatyau
प्राजापत्यः prājāpatyaḥ
Vocative प्राजापति prājāpati
प्राजापत्यौ prājāpatyau
प्राजापत्यः prājāpatyaḥ
Accusative प्राजापतीम् prājāpatīm
प्राजापत्यौ prājāpatyau
प्राजापतीः prājāpatīḥ
Instrumental प्राजापत्या prājāpatyā
प्राजापतीभ्याम् prājāpatībhyām
प्राजापतीभिः prājāpatībhiḥ
Dative प्राजापत्यै prājāpatyai
प्राजापतीभ्याम् prājāpatībhyām
प्राजापतीभ्यः prājāpatībhyaḥ
Ablative प्राजापत्याः prājāpatyāḥ
प्राजापतीभ्याम् prājāpatībhyām
प्राजापतीभ्यः prājāpatībhyaḥ
Genitive प्राजापत्याः prājāpatyāḥ
प्राजापत्योः prājāpatyoḥ
प्राजापतीनाम् prājāpatīnām
Locative प्राजापत्याम् prājāpatyām
प्राजापत्योः prājāpatyoḥ
प्राजापतीषु prājāpatīṣu