| Singular | Dual | Plural |
| Nominativo |
प्राजापती
prājāpatī
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्यः
prājāpatyaḥ
|
| Vocativo |
प्राजापति
prājāpati
|
प्राजापत्यौ
prājāpatyau
|
प्राजापत्यः
prājāpatyaḥ
|
| Acusativo |
प्राजापतीम्
prājāpatīm
|
प्राजापत्यौ
prājāpatyau
|
प्राजापतीः
prājāpatīḥ
|
| Instrumental |
प्राजापत्या
prājāpatyā
|
प्राजापतीभ्याम्
prājāpatībhyām
|
प्राजापतीभिः
prājāpatībhiḥ
|
| Dativo |
प्राजापत्यै
prājāpatyai
|
प्राजापतीभ्याम्
prājāpatībhyām
|
प्राजापतीभ्यः
prājāpatībhyaḥ
|
| Ablativo |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापतीभ्याम्
prājāpatībhyām
|
प्राजापतीभ्यः
prājāpatībhyaḥ
|
| Genitivo |
प्राजापत्याः
prājāpatyāḥ
|
प्राजापत्योः
prājāpatyoḥ
|
प्राजापतीनाम्
prājāpatīnām
|
| Locativo |
प्राजापत्याम्
prājāpatyām
|
प्राजापत्योः
prājāpatyoḥ
|
प्राजापतीषु
prājāpatīṣu
|