Sanskrit tools

Sanskrit declension


Declension of प्राज्यभुजा prājyabhujā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्राज्यभुजा prājyabhujā
प्राज्यभुजे prājyabhuje
प्राज्यभुजाः prājyabhujāḥ
Vocative प्राज्यभुजे prājyabhuje
प्राज्यभुजे prājyabhuje
प्राज्यभुजाः prājyabhujāḥ
Accusative प्राज्यभुजाम् prājyabhujām
प्राज्यभुजे prājyabhuje
प्राज्यभुजाः prājyabhujāḥ
Instrumental प्राज्यभुजया prājyabhujayā
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजाभिः prājyabhujābhiḥ
Dative प्राज्यभुजायै prājyabhujāyai
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजाभ्यः prājyabhujābhyaḥ
Ablative प्राज्यभुजायाः prājyabhujāyāḥ
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजाभ्यः prājyabhujābhyaḥ
Genitive प्राज्यभुजायाः prājyabhujāyāḥ
प्राज्यभुजयोः prājyabhujayoḥ
प्राज्यभुजानाम् prājyabhujānām
Locative प्राज्यभुजायाम् prājyabhujāyām
प्राज्यभुजयोः prājyabhujayoḥ
प्राज्यभुजासु prājyabhujāsu