| Singular | Dual | Plural |
Nominativo |
प्राज्यभुजा
prājyabhujā
|
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजाः
prājyabhujāḥ
|
Vocativo |
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजाः
prājyabhujāḥ
|
Acusativo |
प्राज्यभुजाम्
prājyabhujām
|
प्राज्यभुजे
prājyabhuje
|
प्राज्यभुजाः
prājyabhujāḥ
|
Instrumental |
प्राज्यभुजया
prājyabhujayā
|
प्राज्यभुजाभ्याम्
prājyabhujābhyām
|
प्राज्यभुजाभिः
prājyabhujābhiḥ
|
Dativo |
प्राज्यभुजायै
prājyabhujāyai
|
प्राज्यभुजाभ्याम्
prājyabhujābhyām
|
प्राज्यभुजाभ्यः
prājyabhujābhyaḥ
|
Ablativo |
प्राज्यभुजायाः
prājyabhujāyāḥ
|
प्राज्यभुजाभ्याम्
prājyabhujābhyām
|
प्राज्यभुजाभ्यः
prājyabhujābhyaḥ
|
Genitivo |
प्राज्यभुजायाः
prājyabhujāyāḥ
|
प्राज्यभुजयोः
prājyabhujayoḥ
|
प्राज्यभुजानाम्
prājyabhujānām
|
Locativo |
प्राज्यभुजायाम्
prājyabhujāyām
|
प्राज्यभुजयोः
prājyabhujayoḥ
|
प्राज्यभुजासु
prājyabhujāsu
|