Herramientas de sánscrito

Declinación del sánscrito


Declinación de प्राज्यभुजा prājyabhujā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo प्राज्यभुजा prājyabhujā
प्राज्यभुजे prājyabhuje
प्राज्यभुजाः prājyabhujāḥ
Vocativo प्राज्यभुजे prājyabhuje
प्राज्यभुजे prājyabhuje
प्राज्यभुजाः prājyabhujāḥ
Acusativo प्राज्यभुजाम् prājyabhujām
प्राज्यभुजे prājyabhuje
प्राज्यभुजाः prājyabhujāḥ
Instrumental प्राज्यभुजया prājyabhujayā
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजाभिः prājyabhujābhiḥ
Dativo प्राज्यभुजायै prājyabhujāyai
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजाभ्यः prājyabhujābhyaḥ
Ablativo प्राज्यभुजायाः prājyabhujāyāḥ
प्राज्यभुजाभ्याम् prājyabhujābhyām
प्राज्यभुजाभ्यः prājyabhujābhyaḥ
Genitivo प्राज्यभुजायाः prājyabhujāyāḥ
प्राज्यभुजयोः prājyabhujayoḥ
प्राज्यभुजानाम् prājyabhujānām
Locativo प्राज्यभुजायाम् prājyabhujāyām
प्राज्यभुजयोः prājyabhujayoḥ
प्राज्यभुजासु prājyabhujāsu