Sanskrit tools

Sanskrit declension


Declension of प्राणिघातिन् prāṇighātin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative प्राणिघाती prāṇighātī
प्राणिघातिनौ prāṇighātinau
प्राणिघातिनः prāṇighātinaḥ
Vocative प्राणिघातिन् prāṇighātin
प्राणिघातिनौ prāṇighātinau
प्राणिघातिनः prāṇighātinaḥ
Accusative प्राणिघातिनम् prāṇighātinam
प्राणिघातिनौ prāṇighātinau
प्राणिघातिनः prāṇighātinaḥ
Instrumental प्राणिघातिना prāṇighātinā
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभिः prāṇighātibhiḥ
Dative प्राणिघातिने prāṇighātine
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Ablative प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Genitive प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिनाम् prāṇighātinām
Locative प्राणिघातिनि prāṇighātini
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिषु prāṇighātiṣu