| Singular | Dual | Plural |
Nominativo |
प्राणिघाती
prāṇighātī
|
प्राणिघातिनौ
prāṇighātinau
|
प्राणिघातिनः
prāṇighātinaḥ
|
Vocativo |
प्राणिघातिन्
prāṇighātin
|
प्राणिघातिनौ
prāṇighātinau
|
प्राणिघातिनः
prāṇighātinaḥ
|
Acusativo |
प्राणिघातिनम्
prāṇighātinam
|
प्राणिघातिनौ
prāṇighātinau
|
प्राणिघातिनः
prāṇighātinaḥ
|
Instrumental |
प्राणिघातिना
prāṇighātinā
|
प्राणिघातिभ्याम्
prāṇighātibhyām
|
प्राणिघातिभिः
prāṇighātibhiḥ
|
Dativo |
प्राणिघातिने
prāṇighātine
|
प्राणिघातिभ्याम्
prāṇighātibhyām
|
प्राणिघातिभ्यः
prāṇighātibhyaḥ
|
Ablativo |
प्राणिघातिनः
prāṇighātinaḥ
|
प्राणिघातिभ्याम्
prāṇighātibhyām
|
प्राणिघातिभ्यः
prāṇighātibhyaḥ
|
Genitivo |
प्राणिघातिनः
prāṇighātinaḥ
|
प्राणिघातिनोः
prāṇighātinoḥ
|
प्राणिघातिनाम्
prāṇighātinām
|
Locativo |
प्राणिघातिनि
prāṇighātini
|
प्राणिघातिनोः
prāṇighātinoḥ
|
प्राणिघातिषु
prāṇighātiṣu
|