Ferramentas de sânscrito

Declinação do sânscrito


Declinação de प्राणिघातिन् prāṇighātin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo प्राणिघाती prāṇighātī
प्राणिघातिनौ prāṇighātinau
प्राणिघातिनः prāṇighātinaḥ
Vocativo प्राणिघातिन् prāṇighātin
प्राणिघातिनौ prāṇighātinau
प्राणिघातिनः prāṇighātinaḥ
Acusativo प्राणिघातिनम् prāṇighātinam
प्राणिघातिनौ prāṇighātinau
प्राणिघातिनः prāṇighātinaḥ
Instrumental प्राणिघातिना prāṇighātinā
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभिः prāṇighātibhiḥ
Dativo प्राणिघातिने prāṇighātine
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Ablativo प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिभ्याम् prāṇighātibhyām
प्राणिघातिभ्यः prāṇighātibhyaḥ
Genitivo प्राणिघातिनः prāṇighātinaḥ
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिनाम् prāṇighātinām
Locativo प्राणिघातिनि prāṇighātini
प्राणिघातिनोः prāṇighātinoḥ
प्राणिघातिषु prāṇighātiṣu