Sanskrit tools

Sanskrit declension


Declension of प्राणिमती prāṇimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative प्राणिमती prāṇimatī
प्राणिमत्यौ prāṇimatyau
प्राणिमत्यः prāṇimatyaḥ
Vocative प्राणिमति prāṇimati
प्राणिमत्यौ prāṇimatyau
प्राणिमत्यः prāṇimatyaḥ
Accusative प्राणिमतीम् prāṇimatīm
प्राणिमत्यौ prāṇimatyau
प्राणिमतीः prāṇimatīḥ
Instrumental प्राणिमत्या prāṇimatyā
प्राणिमतीभ्याम् prāṇimatībhyām
प्राणिमतीभिः prāṇimatībhiḥ
Dative प्राणिमत्यै prāṇimatyai
प्राणिमतीभ्याम् prāṇimatībhyām
प्राणिमतीभ्यः prāṇimatībhyaḥ
Ablative प्राणिमत्याः prāṇimatyāḥ
प्राणिमतीभ्याम् prāṇimatībhyām
प्राणिमतीभ्यः prāṇimatībhyaḥ
Genitive प्राणिमत्याः prāṇimatyāḥ
प्राणिमत्योः prāṇimatyoḥ
प्राणिमतीनाम् prāṇimatīnām
Locative प्राणिमत्याम् prāṇimatyām
प्राणिमत्योः prāṇimatyoḥ
प्राणिमतीषु prāṇimatīṣu