| Singular | Dual | Plural |
Nominative |
प्राणिमती
prāṇimatī
|
प्राणिमत्यौ
prāṇimatyau
|
प्राणिमत्यः
prāṇimatyaḥ
|
Vocative |
प्राणिमति
prāṇimati
|
प्राणिमत्यौ
prāṇimatyau
|
प्राणिमत्यः
prāṇimatyaḥ
|
Accusative |
प्राणिमतीम्
prāṇimatīm
|
प्राणिमत्यौ
prāṇimatyau
|
प्राणिमतीः
prāṇimatīḥ
|
Instrumental |
प्राणिमत्या
prāṇimatyā
|
प्राणिमतीभ्याम्
prāṇimatībhyām
|
प्राणिमतीभिः
prāṇimatībhiḥ
|
Dative |
प्राणिमत्यै
prāṇimatyai
|
प्राणिमतीभ्याम्
prāṇimatībhyām
|
प्राणिमतीभ्यः
prāṇimatībhyaḥ
|
Ablative |
प्राणिमत्याः
prāṇimatyāḥ
|
प्राणिमतीभ्याम्
prāṇimatībhyām
|
प्राणिमतीभ्यः
prāṇimatībhyaḥ
|
Genitive |
प्राणिमत्याः
prāṇimatyāḥ
|
प्राणिमत्योः
prāṇimatyoḥ
|
प्राणिमतीनाम्
prāṇimatīnām
|
Locative |
प्राणिमत्याम्
prāṇimatyām
|
प्राणिमत्योः
prāṇimatyoḥ
|
प्राणिमतीषु
prāṇimatīṣu
|