| Singular | Dual | Plural |
Nominativo |
प्राणिमती
prāṇimatī
|
प्राणिमत्यौ
prāṇimatyau
|
प्राणिमत्यः
prāṇimatyaḥ
|
Vocativo |
प्राणिमति
prāṇimati
|
प्राणिमत्यौ
prāṇimatyau
|
प्राणिमत्यः
prāṇimatyaḥ
|
Acusativo |
प्राणिमतीम्
prāṇimatīm
|
प्राणिमत्यौ
prāṇimatyau
|
प्राणिमतीः
prāṇimatīḥ
|
Instrumental |
प्राणिमत्या
prāṇimatyā
|
प्राणिमतीभ्याम्
prāṇimatībhyām
|
प्राणिमतीभिः
prāṇimatībhiḥ
|
Dativo |
प्राणिमत्यै
prāṇimatyai
|
प्राणिमतीभ्याम्
prāṇimatībhyām
|
प्राणिमतीभ्यः
prāṇimatībhyaḥ
|
Ablativo |
प्राणिमत्याः
prāṇimatyāḥ
|
प्राणिमतीभ्याम्
prāṇimatībhyām
|
प्राणिमतीभ्यः
prāṇimatībhyaḥ
|
Genitivo |
प्राणिमत्याः
prāṇimatyāḥ
|
प्राणिमत्योः
prāṇimatyoḥ
|
प्राणिमतीनाम्
prāṇimatīnām
|
Locativo |
प्राणिमत्याम्
prāṇimatyām
|
प्राणिमत्योः
prāṇimatyoḥ
|
प्राणिमतीषु
prāṇimatīṣu
|