| Singular | Dual | Plural |
Nominative |
अप्रियभागिणी
apriyabhāgiṇī
|
अप्रियभागिण्यौ
apriyabhāgiṇyau
|
अप्रियभागिण्यः
apriyabhāgiṇyaḥ
|
Vocative |
अप्रियभागिणि
apriyabhāgiṇi
|
अप्रियभागिण्यौ
apriyabhāgiṇyau
|
अप्रियभागिण्यः
apriyabhāgiṇyaḥ
|
Accusative |
अप्रियभागिणीम्
apriyabhāgiṇīm
|
अप्रियभागिण्यौ
apriyabhāgiṇyau
|
अप्रियभागिणीः
apriyabhāgiṇīḥ
|
Instrumental |
अप्रियभागिण्या
apriyabhāgiṇyā
|
अप्रियभागिणीभ्याम्
apriyabhāgiṇībhyām
|
अप्रियभागिणीभिः
apriyabhāgiṇībhiḥ
|
Dative |
अप्रियभागिण्यै
apriyabhāgiṇyai
|
अप्रियभागिणीभ्याम्
apriyabhāgiṇībhyām
|
अप्रियभागिणीभ्यः
apriyabhāgiṇībhyaḥ
|
Ablative |
अप्रियभागिण्याः
apriyabhāgiṇyāḥ
|
अप्रियभागिणीभ्याम्
apriyabhāgiṇībhyām
|
अप्रियभागिणीभ्यः
apriyabhāgiṇībhyaḥ
|
Genitive |
अप्रियभागिण्याः
apriyabhāgiṇyāḥ
|
अप्रियभागिण्योः
apriyabhāgiṇyoḥ
|
अप्रियभागिणीनाम्
apriyabhāgiṇīnām
|
Locative |
अप्रियभागिण्याम्
apriyabhāgiṇyām
|
अप्रियभागिण्योः
apriyabhāgiṇyoḥ
|
अप्रियभागिणीषु
apriyabhāgiṇīṣu
|