Sanskrit tools

Sanskrit declension


Declension of अप्रियभागिणी apriyabhāgiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अप्रियभागिणी apriyabhāgiṇī
अप्रियभागिण्यौ apriyabhāgiṇyau
अप्रियभागिण्यः apriyabhāgiṇyaḥ
Vocative अप्रियभागिणि apriyabhāgiṇi
अप्रियभागिण्यौ apriyabhāgiṇyau
अप्रियभागिण्यः apriyabhāgiṇyaḥ
Accusative अप्रियभागिणीम् apriyabhāgiṇīm
अप्रियभागिण्यौ apriyabhāgiṇyau
अप्रियभागिणीः apriyabhāgiṇīḥ
Instrumental अप्रियभागिण्या apriyabhāgiṇyā
अप्रियभागिणीभ्याम् apriyabhāgiṇībhyām
अप्रियभागिणीभिः apriyabhāgiṇībhiḥ
Dative अप्रियभागिण्यै apriyabhāgiṇyai
अप्रियभागिणीभ्याम् apriyabhāgiṇībhyām
अप्रियभागिणीभ्यः apriyabhāgiṇībhyaḥ
Ablative अप्रियभागिण्याः apriyabhāgiṇyāḥ
अप्रियभागिणीभ्याम् apriyabhāgiṇībhyām
अप्रियभागिणीभ्यः apriyabhāgiṇībhyaḥ
Genitive अप्रियभागिण्याः apriyabhāgiṇyāḥ
अप्रियभागिण्योः apriyabhāgiṇyoḥ
अप्रियभागिणीनाम् apriyabhāgiṇīnām
Locative अप्रियभागिण्याम् apriyabhāgiṇyām
अप्रियभागिण्योः apriyabhāgiṇyoḥ
अप्रियभागिणीषु apriyabhāgiṇīṣu