Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अप्रियभागिणी apriyabhāgiṇī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo अप्रियभागिणी apriyabhāgiṇī
अप्रियभागिण्यौ apriyabhāgiṇyau
अप्रियभागिण्यः apriyabhāgiṇyaḥ
Vocativo अप्रियभागिणि apriyabhāgiṇi
अप्रियभागिण्यौ apriyabhāgiṇyau
अप्रियभागिण्यः apriyabhāgiṇyaḥ
Acusativo अप्रियभागिणीम् apriyabhāgiṇīm
अप्रियभागिण्यौ apriyabhāgiṇyau
अप्रियभागिणीः apriyabhāgiṇīḥ
Instrumental अप्रियभागिण्या apriyabhāgiṇyā
अप्रियभागिणीभ्याम् apriyabhāgiṇībhyām
अप्रियभागिणीभिः apriyabhāgiṇībhiḥ
Dativo अप्रियभागिण्यै apriyabhāgiṇyai
अप्रियभागिणीभ्याम् apriyabhāgiṇībhyām
अप्रियभागिणीभ्यः apriyabhāgiṇībhyaḥ
Ablativo अप्रियभागिण्याः apriyabhāgiṇyāḥ
अप्रियभागिणीभ्याम् apriyabhāgiṇībhyām
अप्रियभागिणीभ्यः apriyabhāgiṇībhyaḥ
Genitivo अप्रियभागिण्याः apriyabhāgiṇyāḥ
अप्रियभागिण्योः apriyabhāgiṇyoḥ
अप्रियभागिणीनाम् apriyabhāgiṇīnām
Locativo अप्रियभागिण्याम् apriyabhāgiṇyām
अप्रियभागिण्योः apriyabhāgiṇyoḥ
अप्रियभागिणीषु apriyabhāgiṇīṣu