Singular | Dual | Plural | |
Nominative |
विशायकः
viśāyakaḥ |
विशायकौ
viśāyakau |
विशायकाः
viśāyakāḥ |
Vocative |
विशायक
viśāyaka |
विशायकौ
viśāyakau |
विशायकाः
viśāyakāḥ |
Accusative |
विशायकम्
viśāyakam |
विशायकौ
viśāyakau |
विशायकान्
viśāyakān |
Instrumental |
विशायकेन
viśāyakena |
विशायकाभ्याम्
viśāyakābhyām |
विशायकैः
viśāyakaiḥ |
Dative |
विशायकाय
viśāyakāya |
विशायकाभ्याम्
viśāyakābhyām |
विशायकेभ्यः
viśāyakebhyaḥ |
Ablative |
विशायकात्
viśāyakāt |
विशायकाभ्याम्
viśāyakābhyām |
विशायकेभ्यः
viśāyakebhyaḥ |
Genitive |
विशायकस्य
viśāyakasya |
विशायकयोः
viśāyakayoḥ |
विशायकानाम्
viśāyakānām |
Locative |
विशायके
viśāyake |
विशायकयोः
viśāyakayoḥ |
विशायकेषु
viśāyakeṣu |