Sanskrit tools

Sanskrit declension


Declension of विशायक viśāyaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विशायकः viśāyakaḥ
विशायकौ viśāyakau
विशायकाः viśāyakāḥ
Vocative विशायक viśāyaka
विशायकौ viśāyakau
विशायकाः viśāyakāḥ
Accusative विशायकम् viśāyakam
विशायकौ viśāyakau
विशायकान् viśāyakān
Instrumental विशायकेन viśāyakena
विशायकाभ्याम् viśāyakābhyām
विशायकैः viśāyakaiḥ
Dative विशायकाय viśāyakāya
विशायकाभ्याम् viśāyakābhyām
विशायकेभ्यः viśāyakebhyaḥ
Ablative विशायकात् viśāyakāt
विशायकाभ्याम् viśāyakābhyām
विशायकेभ्यः viśāyakebhyaḥ
Genitive विशायकस्य viśāyakasya
विशायकयोः viśāyakayoḥ
विशायकानाम् viśāyakānām
Locative विशायके viśāyake
विशायकयोः viśāyakayoḥ
विशायकेषु viśāyakeṣu