Ferramentas de sânscrito

Declinação do sânscrito


Declinação de विशायक viśāyaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo विशायकः viśāyakaḥ
विशायकौ viśāyakau
विशायकाः viśāyakāḥ
Vocativo विशायक viśāyaka
विशायकौ viśāyakau
विशायकाः viśāyakāḥ
Acusativo विशायकम् viśāyakam
विशायकौ viśāyakau
विशायकान् viśāyakān
Instrumental विशायकेन viśāyakena
विशायकाभ्याम् viśāyakābhyām
विशायकैः viśāyakaiḥ
Dativo विशायकाय viśāyakāya
विशायकाभ्याम् viśāyakābhyām
विशायकेभ्यः viśāyakebhyaḥ
Ablativo विशायकात् viśāyakāt
विशायकाभ्याम् viśāyakābhyām
विशायकेभ्यः viśāyakebhyaḥ
Genitivo विशायकस्य viśāyakasya
विशायकयोः viśāyakayoḥ
विशायकानाम् viśāyakānām
Locativo विशायके viśāyake
विशायकयोः viśāyakayoḥ
विशायकेषु viśāyakeṣu