Singular | Dual | Plural | |
Nominativo |
विशायकः
viśāyakaḥ |
विशायकौ
viśāyakau |
विशायकाः
viśāyakāḥ |
Vocativo |
विशायक
viśāyaka |
विशायकौ
viśāyakau |
विशायकाः
viśāyakāḥ |
Acusativo |
विशायकम्
viśāyakam |
विशायकौ
viśāyakau |
विशायकान्
viśāyakān |
Instrumental |
विशायकेन
viśāyakena |
विशायकाभ्याम्
viśāyakābhyām |
विशायकैः
viśāyakaiḥ |
Dativo |
विशायकाय
viśāyakāya |
विशायकाभ्याम्
viśāyakābhyām |
विशायकेभ्यः
viśāyakebhyaḥ |
Ablativo |
विशायकात्
viśāyakāt |
विशायकाभ्याम्
viśāyakābhyām |
विशायकेभ्यः
viśāyakebhyaḥ |
Genitivo |
विशायकस्य
viśāyakasya |
विशायकयोः
viśāyakayoḥ |
विशायकानाम्
viśāyakānām |
Locativo |
विशायके
viśāyake |
विशायकयोः
viśāyakayoḥ |
विशायकेषु
viśāyakeṣu |