Sanskrit tools

Sanskrit declension


Declension of बिसकिसलयच्छेदपाथेयवती bisakisalayacchedapātheyavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बिसकिसलयच्छेदपाथेयवती bisakisalayacchedapātheyavatī
बिसकिसलयच्छेदपाथेयवत्यौ bisakisalayacchedapātheyavatyau
बिसकिसलयच्छेदपाथेयवत्यः bisakisalayacchedapātheyavatyaḥ
Vocative बिसकिसलयच्छेदपाथेयवति bisakisalayacchedapātheyavati
बिसकिसलयच्छेदपाथेयवत्यौ bisakisalayacchedapātheyavatyau
बिसकिसलयच्छेदपाथेयवत्यः bisakisalayacchedapātheyavatyaḥ
Accusative बिसकिसलयच्छेदपाथेयवतीम् bisakisalayacchedapātheyavatīm
बिसकिसलयच्छेदपाथेयवत्यौ bisakisalayacchedapātheyavatyau
बिसकिसलयच्छेदपाथेयवतीः bisakisalayacchedapātheyavatīḥ
Instrumental बिसकिसलयच्छेदपाथेयवत्या bisakisalayacchedapātheyavatyā
बिसकिसलयच्छेदपाथेयवतीभ्याम् bisakisalayacchedapātheyavatībhyām
बिसकिसलयच्छेदपाथेयवतीभिः bisakisalayacchedapātheyavatībhiḥ
Dative बिसकिसलयच्छेदपाथेयवत्यै bisakisalayacchedapātheyavatyai
बिसकिसलयच्छेदपाथेयवतीभ्याम् bisakisalayacchedapātheyavatībhyām
बिसकिसलयच्छेदपाथेयवतीभ्यः bisakisalayacchedapātheyavatībhyaḥ
Ablative बिसकिसलयच्छेदपाथेयवत्याः bisakisalayacchedapātheyavatyāḥ
बिसकिसलयच्छेदपाथेयवतीभ्याम् bisakisalayacchedapātheyavatībhyām
बिसकिसलयच्छेदपाथेयवतीभ्यः bisakisalayacchedapātheyavatībhyaḥ
Genitive बिसकिसलयच्छेदपाथेयवत्याः bisakisalayacchedapātheyavatyāḥ
बिसकिसलयच्छेदपाथेयवत्योः bisakisalayacchedapātheyavatyoḥ
बिसकिसलयच्छेदपाथेयवतीनाम् bisakisalayacchedapātheyavatīnām
Locative बिसकिसलयच्छेदपाथेयवत्याम् bisakisalayacchedapātheyavatyām
बिसकिसलयच्छेदपाथेयवत्योः bisakisalayacchedapātheyavatyoḥ
बिसकिसलयच्छेदपाथेयवतीषु bisakisalayacchedapātheyavatīṣu