| Singular | Dual | Plural |
Nominativo |
बिसकिसलयच्छेदपाथेयवती
bisakisalayacchedapātheyavatī
|
बिसकिसलयच्छेदपाथेयवत्यौ
bisakisalayacchedapātheyavatyau
|
बिसकिसलयच्छेदपाथेयवत्यः
bisakisalayacchedapātheyavatyaḥ
|
Vocativo |
बिसकिसलयच्छेदपाथेयवति
bisakisalayacchedapātheyavati
|
बिसकिसलयच्छेदपाथेयवत्यौ
bisakisalayacchedapātheyavatyau
|
बिसकिसलयच्छेदपाथेयवत्यः
bisakisalayacchedapātheyavatyaḥ
|
Acusativo |
बिसकिसलयच्छेदपाथेयवतीम्
bisakisalayacchedapātheyavatīm
|
बिसकिसलयच्छेदपाथेयवत्यौ
bisakisalayacchedapātheyavatyau
|
बिसकिसलयच्छेदपाथेयवतीः
bisakisalayacchedapātheyavatīḥ
|
Instrumental |
बिसकिसलयच्छेदपाथेयवत्या
bisakisalayacchedapātheyavatyā
|
बिसकिसलयच्छेदपाथेयवतीभ्याम्
bisakisalayacchedapātheyavatībhyām
|
बिसकिसलयच्छेदपाथेयवतीभिः
bisakisalayacchedapātheyavatībhiḥ
|
Dativo |
बिसकिसलयच्छेदपाथेयवत्यै
bisakisalayacchedapātheyavatyai
|
बिसकिसलयच्छेदपाथेयवतीभ्याम्
bisakisalayacchedapātheyavatībhyām
|
बिसकिसलयच्छेदपाथेयवतीभ्यः
bisakisalayacchedapātheyavatībhyaḥ
|
Ablativo |
बिसकिसलयच्छेदपाथेयवत्याः
bisakisalayacchedapātheyavatyāḥ
|
बिसकिसलयच्छेदपाथेयवतीभ्याम्
bisakisalayacchedapātheyavatībhyām
|
बिसकिसलयच्छेदपाथेयवतीभ्यः
bisakisalayacchedapātheyavatībhyaḥ
|
Genitivo |
बिसकिसलयच्छेदपाथेयवत्याः
bisakisalayacchedapātheyavatyāḥ
|
बिसकिसलयच्छेदपाथेयवत्योः
bisakisalayacchedapātheyavatyoḥ
|
बिसकिसलयच्छेदपाथेयवतीनाम्
bisakisalayacchedapātheyavatīnām
|
Locativo |
बिसकिसलयच्छेदपाथेयवत्याम्
bisakisalayacchedapātheyavatyām
|
बिसकिसलयच्छेदपाथेयवत्योः
bisakisalayacchedapātheyavatyoḥ
|
बिसकिसलयच्छेदपाथेयवतीषु
bisakisalayacchedapātheyavatīṣu
|