| Singular | Dual | Plural |
Nominative |
बिसतन्तुमयी
bisatantumayī
|
बिसतन्तुमय्यौ
bisatantumayyau
|
बिसतन्तुमय्यः
bisatantumayyaḥ
|
Vocative |
बिसतन्तुमयि
bisatantumayi
|
बिसतन्तुमय्यौ
bisatantumayyau
|
बिसतन्तुमय्यः
bisatantumayyaḥ
|
Accusative |
बिसतन्तुमयीम्
bisatantumayīm
|
बिसतन्तुमय्यौ
bisatantumayyau
|
बिसतन्तुमयीः
bisatantumayīḥ
|
Instrumental |
बिसतन्तुमय्या
bisatantumayyā
|
बिसतन्तुमयीभ्याम्
bisatantumayībhyām
|
बिसतन्तुमयीभिः
bisatantumayībhiḥ
|
Dative |
बिसतन्तुमय्यै
bisatantumayyai
|
बिसतन्तुमयीभ्याम्
bisatantumayībhyām
|
बिसतन्तुमयीभ्यः
bisatantumayībhyaḥ
|
Ablative |
बिसतन्तुमय्याः
bisatantumayyāḥ
|
बिसतन्तुमयीभ्याम्
bisatantumayībhyām
|
बिसतन्तुमयीभ्यः
bisatantumayībhyaḥ
|
Genitive |
बिसतन्तुमय्याः
bisatantumayyāḥ
|
बिसतन्तुमय्योः
bisatantumayyoḥ
|
बिसतन्तुमयीनाम्
bisatantumayīnām
|
Locative |
बिसतन्तुमय्याम्
bisatantumayyām
|
बिसतन्तुमय्योः
bisatantumayyoḥ
|
बिसतन्तुमयीषु
bisatantumayīṣu
|