Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बिसतन्तुमयी bisatantumayī, f.

Referência(s) (em inglês): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo बिसतन्तुमयी bisatantumayī
बिसतन्तुमय्यौ bisatantumayyau
बिसतन्तुमय्यः bisatantumayyaḥ
Vocativo बिसतन्तुमयि bisatantumayi
बिसतन्तुमय्यौ bisatantumayyau
बिसतन्तुमय्यः bisatantumayyaḥ
Acusativo बिसतन्तुमयीम् bisatantumayīm
बिसतन्तुमय्यौ bisatantumayyau
बिसतन्तुमयीः bisatantumayīḥ
Instrumental बिसतन्तुमय्या bisatantumayyā
बिसतन्तुमयीभ्याम् bisatantumayībhyām
बिसतन्तुमयीभिः bisatantumayībhiḥ
Dativo बिसतन्तुमय्यै bisatantumayyai
बिसतन्तुमयीभ्याम् bisatantumayībhyām
बिसतन्तुमयीभ्यः bisatantumayībhyaḥ
Ablativo बिसतन्तुमय्याः bisatantumayyāḥ
बिसतन्तुमयीभ्याम् bisatantumayībhyām
बिसतन्तुमयीभ्यः bisatantumayībhyaḥ
Genitivo बिसतन्तुमय्याः bisatantumayyāḥ
बिसतन्तुमय्योः bisatantumayyoḥ
बिसतन्तुमयीनाम् bisatantumayīnām
Locativo बिसतन्तुमय्याम् bisatantumayyām
बिसतन्तुमय्योः bisatantumayyoḥ
बिसतन्तुमयीषु bisatantumayīṣu