| Singular | Dual | Plural |
Nominativo |
बिसतन्तुमयी
bisatantumayī
|
बिसतन्तुमय्यौ
bisatantumayyau
|
बिसतन्तुमय्यः
bisatantumayyaḥ
|
Vocativo |
बिसतन्तुमयि
bisatantumayi
|
बिसतन्तुमय्यौ
bisatantumayyau
|
बिसतन्तुमय्यः
bisatantumayyaḥ
|
Acusativo |
बिसतन्तुमयीम्
bisatantumayīm
|
बिसतन्तुमय्यौ
bisatantumayyau
|
बिसतन्तुमयीः
bisatantumayīḥ
|
Instrumental |
बिसतन्तुमय्या
bisatantumayyā
|
बिसतन्तुमयीभ्याम्
bisatantumayībhyām
|
बिसतन्तुमयीभिः
bisatantumayībhiḥ
|
Dativo |
बिसतन्तुमय्यै
bisatantumayyai
|
बिसतन्तुमयीभ्याम्
bisatantumayībhyām
|
बिसतन्तुमयीभ्यः
bisatantumayībhyaḥ
|
Ablativo |
बिसतन्तुमय्याः
bisatantumayyāḥ
|
बिसतन्तुमयीभ्याम्
bisatantumayībhyām
|
बिसतन्तुमयीभ्यः
bisatantumayībhyaḥ
|
Genitivo |
बिसतन्तुमय्याः
bisatantumayyāḥ
|
बिसतन्तुमय्योः
bisatantumayyoḥ
|
बिसतन्तुमयीनाम्
bisatantumayīnām
|
Locativo |
बिसतन्तुमय्याम्
bisatantumayyām
|
बिसतन्तुमय्योः
bisatantumayyoḥ
|
बिसतन्तुमयीषु
bisatantumayīṣu
|