| Singular | Dual | Plural |
Nominative |
बीजप्ररोहिणी
bījaprarohiṇī
|
बीजप्ररोहिण्यौ
bījaprarohiṇyau
|
बीजप्ररोहिण्यः
bījaprarohiṇyaḥ
|
Vocative |
बीजप्ररोहिणि
bījaprarohiṇi
|
बीजप्ररोहिण्यौ
bījaprarohiṇyau
|
बीजप्ररोहिण्यः
bījaprarohiṇyaḥ
|
Accusative |
बीजप्ररोहिणीम्
bījaprarohiṇīm
|
बीजप्ररोहिण्यौ
bījaprarohiṇyau
|
बीजप्ररोहिणीः
bījaprarohiṇīḥ
|
Instrumental |
बीजप्ररोहिण्या
bījaprarohiṇyā
|
बीजप्ररोहिणीभ्याम्
bījaprarohiṇībhyām
|
बीजप्ररोहिणीभिः
bījaprarohiṇībhiḥ
|
Dative |
बीजप्ररोहिण्यै
bījaprarohiṇyai
|
बीजप्ररोहिणीभ्याम्
bījaprarohiṇībhyām
|
बीजप्ररोहिणीभ्यः
bījaprarohiṇībhyaḥ
|
Ablative |
बीजप्ररोहिण्याः
bījaprarohiṇyāḥ
|
बीजप्ररोहिणीभ्याम्
bījaprarohiṇībhyām
|
बीजप्ररोहिणीभ्यः
bījaprarohiṇībhyaḥ
|
Genitive |
बीजप्ररोहिण्याः
bījaprarohiṇyāḥ
|
बीजप्ररोहिण्योः
bījaprarohiṇyoḥ
|
बीजप्ररोहिणीनाम्
bījaprarohiṇīnām
|
Locative |
बीजप्ररोहिण्याम्
bījaprarohiṇyām
|
बीजप्ररोहिण्योः
bījaprarohiṇyoḥ
|
बीजप्ररोहिणीषु
bījaprarohiṇīṣu
|