| Singular | Dual | Plural |
Nominativo |
बीजप्ररोहिणी
bījaprarohiṇī
|
बीजप्ररोहिण्यौ
bījaprarohiṇyau
|
बीजप्ररोहिण्यः
bījaprarohiṇyaḥ
|
Vocativo |
बीजप्ररोहिणि
bījaprarohiṇi
|
बीजप्ररोहिण्यौ
bījaprarohiṇyau
|
बीजप्ररोहिण्यः
bījaprarohiṇyaḥ
|
Acusativo |
बीजप्ररोहिणीम्
bījaprarohiṇīm
|
बीजप्ररोहिण्यौ
bījaprarohiṇyau
|
बीजप्ररोहिणीः
bījaprarohiṇīḥ
|
Instrumental |
बीजप्ररोहिण्या
bījaprarohiṇyā
|
बीजप्ररोहिणीभ्याम्
bījaprarohiṇībhyām
|
बीजप्ररोहिणीभिः
bījaprarohiṇībhiḥ
|
Dativo |
बीजप्ररोहिण्यै
bījaprarohiṇyai
|
बीजप्ररोहिणीभ्याम्
bījaprarohiṇībhyām
|
बीजप्ररोहिणीभ्यः
bījaprarohiṇībhyaḥ
|
Ablativo |
बीजप्ररोहिण्याः
bījaprarohiṇyāḥ
|
बीजप्ररोहिणीभ्याम्
bījaprarohiṇībhyām
|
बीजप्ररोहिणीभ्यः
bījaprarohiṇībhyaḥ
|
Genitivo |
बीजप्ररोहिण्याः
bījaprarohiṇyāḥ
|
बीजप्ररोहिण्योः
bījaprarohiṇyoḥ
|
बीजप्ररोहिणीनाम्
bījaprarohiṇīnām
|
Locativo |
बीजप्ररोहिण्याम्
bījaprarohiṇyām
|
बीजप्ररोहिण्योः
bījaprarohiṇyoḥ
|
बीजप्ररोहिणीषु
bījaprarohiṇīṣu
|