Sanskrit tools

Sanskrit declension


Declension of बीजमुक्तावली bījamuktāvalī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बीजमुक्तावली bījamuktāvalī
बीजमुक्तावल्यौ bījamuktāvalyau
बीजमुक्तावल्यः bījamuktāvalyaḥ
Vocative बीजमुक्तावलि bījamuktāvali
बीजमुक्तावल्यौ bījamuktāvalyau
बीजमुक्तावल्यः bījamuktāvalyaḥ
Accusative बीजमुक्तावलीम् bījamuktāvalīm
बीजमुक्तावल्यौ bījamuktāvalyau
बीजमुक्तावलीः bījamuktāvalīḥ
Instrumental बीजमुक्तावल्या bījamuktāvalyā
बीजमुक्तावलीभ्याम् bījamuktāvalībhyām
बीजमुक्तावलीभिः bījamuktāvalībhiḥ
Dative बीजमुक्तावल्यै bījamuktāvalyai
बीजमुक्तावलीभ्याम् bījamuktāvalībhyām
बीजमुक्तावलीभ्यः bījamuktāvalībhyaḥ
Ablative बीजमुक्तावल्याः bījamuktāvalyāḥ
बीजमुक्तावलीभ्याम् bījamuktāvalībhyām
बीजमुक्तावलीभ्यः bījamuktāvalībhyaḥ
Genitive बीजमुक्तावल्याः bījamuktāvalyāḥ
बीजमुक्तावल्योः bījamuktāvalyoḥ
बीजमुक्तावलीनाम् bījamuktāvalīnām
Locative बीजमुक्तावल्याम् bījamuktāvalyām
बीजमुक्तावल्योः bījamuktāvalyoḥ
बीजमुक्तावलीषु bījamuktāvalīṣu