| Singular | Dual | Plural |
Nominativo |
बीजमुक्तावली
bījamuktāvalī
|
बीजमुक्तावल्यौ
bījamuktāvalyau
|
बीजमुक्तावल्यः
bījamuktāvalyaḥ
|
Vocativo |
बीजमुक्तावलि
bījamuktāvali
|
बीजमुक्तावल्यौ
bījamuktāvalyau
|
बीजमुक्तावल्यः
bījamuktāvalyaḥ
|
Acusativo |
बीजमुक्तावलीम्
bījamuktāvalīm
|
बीजमुक्तावल्यौ
bījamuktāvalyau
|
बीजमुक्तावलीः
bījamuktāvalīḥ
|
Instrumental |
बीजमुक्तावल्या
bījamuktāvalyā
|
बीजमुक्तावलीभ्याम्
bījamuktāvalībhyām
|
बीजमुक्तावलीभिः
bījamuktāvalībhiḥ
|
Dativo |
बीजमुक्तावल्यै
bījamuktāvalyai
|
बीजमुक्तावलीभ्याम्
bījamuktāvalībhyām
|
बीजमुक्तावलीभ्यः
bījamuktāvalībhyaḥ
|
Ablativo |
बीजमुक्तावल्याः
bījamuktāvalyāḥ
|
बीजमुक्तावलीभ्याम्
bījamuktāvalībhyām
|
बीजमुक्तावलीभ्यः
bījamuktāvalībhyaḥ
|
Genitivo |
बीजमुक्तावल्याः
bījamuktāvalyāḥ
|
बीजमुक्तावल्योः
bījamuktāvalyoḥ
|
बीजमुक्तावलीनाम्
bījamuktāvalīnām
|
Locativo |
बीजमुक्तावल्याम्
bījamuktāvalyām
|
बीजमुक्तावल्योः
bījamuktāvalyoḥ
|
बीजमुक्तावलीषु
bījamuktāvalīṣu
|