| Singular | Dual | Plural |
Nominative |
बीजहारिणी
bījahāriṇī
|
बीजहारिण्यौ
bījahāriṇyau
|
बीजहारिण्यः
bījahāriṇyaḥ
|
Vocative |
बीजहारिणि
bījahāriṇi
|
बीजहारिण्यौ
bījahāriṇyau
|
बीजहारिण्यः
bījahāriṇyaḥ
|
Accusative |
बीजहारिणीम्
bījahāriṇīm
|
बीजहारिण्यौ
bījahāriṇyau
|
बीजहारिणीः
bījahāriṇīḥ
|
Instrumental |
बीजहारिण्या
bījahāriṇyā
|
बीजहारिणीभ्याम्
bījahāriṇībhyām
|
बीजहारिणीभिः
bījahāriṇībhiḥ
|
Dative |
बीजहारिण्यै
bījahāriṇyai
|
बीजहारिणीभ्याम्
bījahāriṇībhyām
|
बीजहारिणीभ्यः
bījahāriṇībhyaḥ
|
Ablative |
बीजहारिण्याः
bījahāriṇyāḥ
|
बीजहारिणीभ्याम्
bījahāriṇībhyām
|
बीजहारिणीभ्यः
bījahāriṇībhyaḥ
|
Genitive |
बीजहारिण्याः
bījahāriṇyāḥ
|
बीजहारिण्योः
bījahāriṇyoḥ
|
बीजहारिणीनाम्
bījahāriṇīnām
|
Locative |
बीजहारिण्याम्
bījahāriṇyām
|
बीजहारिण्योः
bījahāriṇyoḥ
|
बीजहारिणीषु
bījahāriṇīṣu
|