| Singular | Dual | Plural |
Nominativo |
बीजहारिणी
bījahāriṇī
|
बीजहारिण्यौ
bījahāriṇyau
|
बीजहारिण्यः
bījahāriṇyaḥ
|
Vocativo |
बीजहारिणि
bījahāriṇi
|
बीजहारिण्यौ
bījahāriṇyau
|
बीजहारिण्यः
bījahāriṇyaḥ
|
Acusativo |
बीजहारिणीम्
bījahāriṇīm
|
बीजहारिण्यौ
bījahāriṇyau
|
बीजहारिणीः
bījahāriṇīḥ
|
Instrumental |
बीजहारिण्या
bījahāriṇyā
|
बीजहारिणीभ्याम्
bījahāriṇībhyām
|
बीजहारिणीभिः
bījahāriṇībhiḥ
|
Dativo |
बीजहारिण्यै
bījahāriṇyai
|
बीजहारिणीभ्याम्
bījahāriṇībhyām
|
बीजहारिणीभ्यः
bījahāriṇībhyaḥ
|
Ablativo |
बीजहारिण्याः
bījahāriṇyāḥ
|
बीजहारिणीभ्याम्
bījahāriṇībhyām
|
बीजहारिणीभ्यः
bījahāriṇībhyaḥ
|
Genitivo |
बीजहारिण्याः
bījahāriṇyāḥ
|
बीजहारिण्योः
bījahāriṇyoḥ
|
बीजहारिणीनाम्
bījahāriṇīnām
|
Locativo |
बीजहारिण्याम्
bījahāriṇyām
|
बीजहारिण्योः
bījahāriṇyoḥ
|
बीजहारिणीषु
bījahāriṇīṣu
|