| Singular | Dual | Plural |
Nominative |
बुद्ध्यधिका
buddhyadhikā
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकाः
buddhyadhikāḥ
|
Vocative |
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकाः
buddhyadhikāḥ
|
Accusative |
बुद्ध्यधिकाम्
buddhyadhikām
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकाः
buddhyadhikāḥ
|
Instrumental |
बुद्ध्यधिकया
buddhyadhikayā
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकाभिः
buddhyadhikābhiḥ
|
Dative |
बुद्ध्यधिकायै
buddhyadhikāyai
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकाभ्यः
buddhyadhikābhyaḥ
|
Ablative |
बुद्ध्यधिकायाः
buddhyadhikāyāḥ
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकाभ्यः
buddhyadhikābhyaḥ
|
Genitive |
बुद्ध्यधिकायाः
buddhyadhikāyāḥ
|
बुद्ध्यधिकयोः
buddhyadhikayoḥ
|
बुद्ध्यधिकानाम्
buddhyadhikānām
|
Locative |
बुद्ध्यधिकायाम्
buddhyadhikāyām
|
बुद्ध्यधिकयोः
buddhyadhikayoḥ
|
बुद्ध्यधिकासु
buddhyadhikāsu
|