| Singular | Dual | Plural |
Nominativo |
बुद्ध्यधिका
buddhyadhikā
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकाः
buddhyadhikāḥ
|
Vocativo |
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकाः
buddhyadhikāḥ
|
Acusativo |
बुद्ध्यधिकाम्
buddhyadhikām
|
बुद्ध्यधिके
buddhyadhike
|
बुद्ध्यधिकाः
buddhyadhikāḥ
|
Instrumental |
बुद्ध्यधिकया
buddhyadhikayā
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकाभिः
buddhyadhikābhiḥ
|
Dativo |
बुद्ध्यधिकायै
buddhyadhikāyai
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकाभ्यः
buddhyadhikābhyaḥ
|
Ablativo |
बुद्ध्यधिकायाः
buddhyadhikāyāḥ
|
बुद्ध्यधिकाभ्याम्
buddhyadhikābhyām
|
बुद्ध्यधिकाभ्यः
buddhyadhikābhyaḥ
|
Genitivo |
बुद्ध्यधिकायाः
buddhyadhikāyāḥ
|
बुद्ध्यधिकयोः
buddhyadhikayoḥ
|
बुद्ध्यधिकानाम्
buddhyadhikānām
|
Locativo |
बुद्ध्यधिकायाम्
buddhyadhikāyām
|
बुद्ध्यधिकयोः
buddhyadhikayoḥ
|
बुद्ध्यधिकासु
buddhyadhikāsu
|