Ferramentas de sânscrito

Declinação do sânscrito


Declinação de बुद्ध्यधिका buddhyadhikā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo बुद्ध्यधिका buddhyadhikā
बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकाः buddhyadhikāḥ
Vocativo बुद्ध्यधिके buddhyadhike
बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकाः buddhyadhikāḥ
Acusativo बुद्ध्यधिकाम् buddhyadhikām
बुद्ध्यधिके buddhyadhike
बुद्ध्यधिकाः buddhyadhikāḥ
Instrumental बुद्ध्यधिकया buddhyadhikayā
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकाभिः buddhyadhikābhiḥ
Dativo बुद्ध्यधिकायै buddhyadhikāyai
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकाभ्यः buddhyadhikābhyaḥ
Ablativo बुद्ध्यधिकायाः buddhyadhikāyāḥ
बुद्ध्यधिकाभ्याम् buddhyadhikābhyām
बुद्ध्यधिकाभ्यः buddhyadhikābhyaḥ
Genitivo बुद्ध्यधिकायाः buddhyadhikāyāḥ
बुद्ध्यधिकयोः buddhyadhikayoḥ
बुद्ध्यधिकानाम् buddhyadhikānām
Locativo बुद्ध्यधिकायाम् buddhyadhikāyām
बुद्ध्यधिकयोः buddhyadhikayoḥ
बुद्ध्यधिकासु buddhyadhikāsu