Sanskrit tools

Sanskrit declension


Declension of बुधन्वती budhanvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बुधन्वती budhanvatī
बुधन्वत्यौ budhanvatyau
बुधन्वत्यः budhanvatyaḥ
Vocative बुधन्वति budhanvati
बुधन्वत्यौ budhanvatyau
बुधन्वत्यः budhanvatyaḥ
Accusative बुधन्वतीम् budhanvatīm
बुधन्वत्यौ budhanvatyau
बुधन्वतीः budhanvatīḥ
Instrumental बुधन्वत्या budhanvatyā
बुधन्वतीभ्याम् budhanvatībhyām
बुधन्वतीभिः budhanvatībhiḥ
Dative बुधन्वत्यै budhanvatyai
बुधन्वतीभ्याम् budhanvatībhyām
बुधन्वतीभ्यः budhanvatībhyaḥ
Ablative बुधन्वत्याः budhanvatyāḥ
बुधन्वतीभ्याम् budhanvatībhyām
बुधन्वतीभ्यः budhanvatībhyaḥ
Genitive बुधन्वत्याः budhanvatyāḥ
बुधन्वत्योः budhanvatyoḥ
बुधन्वतीनाम् budhanvatīnām
Locative बुधन्वत्याम् budhanvatyām
बुधन्वत्योः budhanvatyoḥ
बुधन्वतीषु budhanvatīṣu