| Singular | Dual | Plural |
Nominativo |
बुधन्वती
budhanvatī
|
बुधन्वत्यौ
budhanvatyau
|
बुधन्वत्यः
budhanvatyaḥ
|
Vocativo |
बुधन्वति
budhanvati
|
बुधन्वत्यौ
budhanvatyau
|
बुधन्वत्यः
budhanvatyaḥ
|
Acusativo |
बुधन्वतीम्
budhanvatīm
|
बुधन्वत्यौ
budhanvatyau
|
बुधन्वतीः
budhanvatīḥ
|
Instrumental |
बुधन्वत्या
budhanvatyā
|
बुधन्वतीभ्याम्
budhanvatībhyām
|
बुधन्वतीभिः
budhanvatībhiḥ
|
Dativo |
बुधन्वत्यै
budhanvatyai
|
बुधन्वतीभ्याम्
budhanvatībhyām
|
बुधन्वतीभ्यः
budhanvatībhyaḥ
|
Ablativo |
बुधन्वत्याः
budhanvatyāḥ
|
बुधन्वतीभ्याम्
budhanvatībhyām
|
बुधन्वतीभ्यः
budhanvatībhyaḥ
|
Genitivo |
बुधन्वत्याः
budhanvatyāḥ
|
बुधन्वत्योः
budhanvatyoḥ
|
बुधन्वतीनाम्
budhanvatīnām
|
Locativo |
बुधन्वत्याम्
budhanvatyām
|
बुधन्वत्योः
budhanvatyoḥ
|
बुधन्वतीषु
budhanvatīṣu
|