Sanskrit tools

Sanskrit declension


Declension of बुबोधयिष्वी bubodhayiṣvī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative बुबोधयिष्वी bubodhayiṣvī
बुबोधयिष्व्यौ bubodhayiṣvyau
बुबोधयिष्व्यः bubodhayiṣvyaḥ
Vocative बुबोधयिष्वि bubodhayiṣvi
बुबोधयिष्व्यौ bubodhayiṣvyau
बुबोधयिष्व्यः bubodhayiṣvyaḥ
Accusative बुबोधयिष्वीम् bubodhayiṣvīm
बुबोधयिष्व्यौ bubodhayiṣvyau
बुबोधयिष्वीः bubodhayiṣvīḥ
Instrumental बुबोधयिष्व्या bubodhayiṣvyā
बुबोधयिष्वीभ्याम् bubodhayiṣvībhyām
बुबोधयिष्वीभिः bubodhayiṣvībhiḥ
Dative बुबोधयिष्व्यै bubodhayiṣvyai
बुबोधयिष्वीभ्याम् bubodhayiṣvībhyām
बुबोधयिष्वीभ्यः bubodhayiṣvībhyaḥ
Ablative बुबोधयिष्व्याः bubodhayiṣvyāḥ
बुबोधयिष्वीभ्याम् bubodhayiṣvībhyām
बुबोधयिष्वीभ्यः bubodhayiṣvībhyaḥ
Genitive बुबोधयिष्व्याः bubodhayiṣvyāḥ
बुबोधयिष्व्योः bubodhayiṣvyoḥ
बुबोधयिष्वीणाम् bubodhayiṣvīṇām
Locative बुबोधयिष्व्याम् bubodhayiṣvyām
बुबोधयिष्व्योः bubodhayiṣvyoḥ
बुबोधयिष्वीषु bubodhayiṣvīṣu