| Singular | Dual | Plural |
Nominativo |
बुबोधयिष्वी
bubodhayiṣvī
|
बुबोधयिष्व्यौ
bubodhayiṣvyau
|
बुबोधयिष्व्यः
bubodhayiṣvyaḥ
|
Vocativo |
बुबोधयिष्वि
bubodhayiṣvi
|
बुबोधयिष्व्यौ
bubodhayiṣvyau
|
बुबोधयिष्व्यः
bubodhayiṣvyaḥ
|
Acusativo |
बुबोधयिष्वीम्
bubodhayiṣvīm
|
बुबोधयिष्व्यौ
bubodhayiṣvyau
|
बुबोधयिष्वीः
bubodhayiṣvīḥ
|
Instrumental |
बुबोधयिष्व्या
bubodhayiṣvyā
|
बुबोधयिष्वीभ्याम्
bubodhayiṣvībhyām
|
बुबोधयिष्वीभिः
bubodhayiṣvībhiḥ
|
Dativo |
बुबोधयिष्व्यै
bubodhayiṣvyai
|
बुबोधयिष्वीभ्याम्
bubodhayiṣvībhyām
|
बुबोधयिष्वीभ्यः
bubodhayiṣvībhyaḥ
|
Ablativo |
बुबोधयिष्व्याः
bubodhayiṣvyāḥ
|
बुबोधयिष्वीभ्याम्
bubodhayiṣvībhyām
|
बुबोधयिष्वीभ्यः
bubodhayiṣvībhyaḥ
|
Genitivo |
बुबोधयिष्व्याः
bubodhayiṣvyāḥ
|
बुबोधयिष्व्योः
bubodhayiṣvyoḥ
|
बुबोधयिष्वीणाम्
bubodhayiṣvīṇām
|
Locativo |
बुबोधयिष्व्याम्
bubodhayiṣvyām
|
बुबोधयिष्व्योः
bubodhayiṣvyoḥ
|
बुबोधयिष्वीषु
bubodhayiṣvīṣu
|